Original

अथ हंसोऽभ्यतिक्रम्य मुहूर्तमिति चेति च ।अवेक्षमाणस्तं काकं नाशक्नोद्व्यपसर्पितुम् ।अतिक्रम्य च चक्राङ्गः काकं तं समुदैक्षत ॥ ४३ ॥

Segmented

अथ हंसो ऽभ्यतिक्रम्य मुहूर्तम् इति च इति च अवेक्षमाणस् तम् काकम् न अशक्नोत् व्यपसर्पितुम् अतिक्रम्य च चक्राङ्गः काकम् तम् समुदैक्षत

Analysis

Word Lemma Parse
अथ अथ pos=i
हंसो हंस pos=n,g=m,c=1,n=s
ऽभ्यतिक्रम्य अभ्यतिक्रम् pos=vi
मुहूर्तम् मुहूर्त pos=n,g=n,c=2,n=s
इति इति pos=i
pos=i
इति इति pos=i
pos=i
अवेक्षमाणस् अवेक्ष् pos=va,g=m,c=1,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
काकम् काक pos=n,g=m,c=2,n=s
pos=i
अशक्नोत् शक् pos=v,p=3,n=s,l=lan
व्यपसर्पितुम् व्यपसृप् pos=vi
अतिक्रम्य अतिक्रम् pos=vi
pos=i
चक्राङ्गः चक्राङ्ग pos=n,g=m,c=1,n=s
काकम् काक pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
समुदैक्षत समुदीक्ष् pos=v,p=3,n=s,l=lan