Original

गाम्भीर्याद्धि समुद्रस्य न विशेषः कुलाधम ।दिगम्बराम्भसां कर्ण समुद्रस्था हि दुर्जयाः ।विदूरपातात्तोयस्य किं पुनः कर्ण वायसः ॥ ४२ ॥

Segmented

गाम्भीर्यात् हि समुद्रस्य न विशेषः कुल-अधम दिः-अम्बर-अम्भसाम् कर्ण समुद्र-स्थाः हि दुर्जयाः विदूर-पातात् तोयस्य किम् पुनः कर्ण वायसः

Analysis

Word Lemma Parse
गाम्भीर्यात् गाम्भीर्य pos=n,g=n,c=5,n=s
हि हि pos=i
समुद्रस्य समुद्र pos=n,g=m,c=6,n=s
pos=i
विशेषः विशेष pos=n,g=m,c=1,n=s
कुल कुल pos=n,comp=y
अधम अधम pos=a,g=m,c=8,n=s
दिः दिश् pos=n,comp=y
अम्बर अम्बर pos=n,comp=y
अम्भसाम् अम्भस् pos=n,g=n,c=6,n=p
कर्ण कर्ण pos=n,g=m,c=8,n=s
समुद्र समुद्र pos=n,comp=y
स्थाः स्थ pos=a,g=m,c=1,n=p
हि हि pos=i
दुर्जयाः दुर्जय pos=a,g=m,c=1,n=p
विदूर विदूर pos=a,comp=y
पातात् पात pos=n,g=m,c=5,n=s
तोयस्य तोय pos=n,g=n,c=6,n=s
किम् किम् pos=i
पुनः पुनर् pos=i
कर्ण कर्ण pos=n,g=m,c=8,n=s
वायसः वायस pos=n,g=m,c=1,n=s