Original

अविषह्यः समुद्रो हि बहुसत्त्वगणालयः ।महाभूतशतोद्भासी नभसोऽपि विशिष्यते ॥ ४१ ॥

Segmented

अविषह्यः समुद्रो हि बहु-सत्त्व-गण-आलयः महा-भूत-शत-उद्भासी नभसो ऽपि विशिष्यते

Analysis

Word Lemma Parse
अविषह्यः अविषह्य pos=a,g=m,c=1,n=s
समुद्रो समुद्र pos=n,g=m,c=1,n=s
हि हि pos=i
बहु बहु pos=a,comp=y
सत्त्व सत्त्व pos=n,comp=y
गण गण pos=n,comp=y
आलयः आलय pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
भूत भूत pos=n,comp=y
शत शत pos=n,comp=y
उद्भासी उद्भासिन् pos=a,g=m,c=1,n=s
नभसो नभस् pos=n,g=n,c=5,n=s
ऽपि अपि pos=i
विशिष्यते विशिष् pos=v,p=3,n=s,l=lat