Original

नाहमात्मनि किंचिद्वै किल्बिषं कर्ण संस्मरे ।येन त्वं मां महाबाहो हन्तुमिच्छस्यनागसम् ॥ ४ ॥

Segmented

न अहम् आत्मनि किंचिद् वै किल्बिषम् कर्ण संस्मरे येन त्वम् माम् महा-बाहो हन्तुम् इच्छस्य् अनागसम्

Analysis

Word Lemma Parse
pos=i
अहम् मद् pos=n,g=,c=1,n=s
आत्मनि आत्मन् pos=n,g=m,c=7,n=s
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
वै वै pos=i
किल्बिषम् किल्बिष pos=n,g=n,c=2,n=s
कर्ण कर्ण pos=n,g=m,c=8,n=s
संस्मरे संस्मृ pos=v,p=1,n=s,l=lat
येन यद् pos=n,g=n,c=3,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
हन्तुम् हन् pos=vi
इच्छस्य् इष् pos=v,p=2,n=s,l=lat
अनागसम् अनागस् pos=a,g=m,c=2,n=s