Original

अथ हंसः स तच्छ्रुत्वा प्रापतत्पश्चिमां दिशम् ।उपर्युपरि वेगेन सागरं वरुणालयम् ॥ ३९ ॥

Segmented

अथ हंसः स तत् श्रुत्वा प्रापतत् पश्चिमाम् दिशम् उपर्य् उपरि वेगेन सागरम् वरुणालयम्

Analysis

Word Lemma Parse
अथ अथ pos=i
हंसः हंस pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
प्रापतत् प्रपत् pos=v,p=3,n=s,l=lan
पश्चिमाम् पश्चिम pos=a,g=f,c=2,n=s
दिशम् दिश् pos=n,g=f,c=2,n=s
उपर्य् उपरि pos=i
उपरि उपरि pos=i
वेगेन वेग pos=n,g=m,c=3,n=s
सागरम् सागर pos=n,g=m,c=2,n=s
वरुणालयम् वरुणालय pos=n,g=m,c=2,n=s