Original

अवमन्य रयं हंसानिदं वचनमब्रवीत् ।योऽसावुत्पतितो हंसः सोऽसावेव प्रहीयते ॥ ३८ ॥

Segmented

अवमन्य रयम् हंसान् इदम् वचनम् अब्रवीत् यो ऽसाव् उत्पतितो हंसः सो ऽसाव् एव प्रहीयते

Analysis

Word Lemma Parse
अवमन्य अवमन् pos=vi
रयम् रय pos=n,g=m,c=2,n=s
हंसान् हंस pos=n,g=m,c=2,n=p
इदम् इदम् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
यो यद् pos=n,g=m,c=1,n=s
ऽसाव् अदस् pos=n,g=m,c=1,n=s
उत्पतितो उत्पत् pos=va,g=m,c=1,n=s,f=part
हंसः हंस pos=n,g=m,c=1,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽसाव् अदस् pos=n,g=m,c=1,n=s
एव एव pos=i
प्रहीयते प्रहा pos=v,p=3,n=s,l=lat