Original

हंसस्तु मृदुकेनैव विक्रान्तुमुपचक्रमे ।प्रत्यहीयत काकाच्च मुहूर्तमिव मारिष ॥ ३७ ॥

Segmented

हंसस् तु मृदुकेन एव विक्रान्तुम् उपचक्रमे प्रत्यहीयत काकाच् च मुहूर्तम् इव मारिष

Analysis

Word Lemma Parse
हंसस् हंस pos=n,g=m,c=1,n=s
तु तु pos=i
मृदुकेन मृदुक pos=a,g=m,c=3,n=s
एव एव pos=i
विक्रान्तुम् विक्रम् pos=vi
उपचक्रमे उपक्रम् pos=v,p=3,n=s,l=lit
प्रत्यहीयत प्रतिहा pos=v,p=3,n=s,l=lan
काकाच् काक pos=n,g=m,c=5,n=s
pos=i
मुहूर्तम् मुहूर्त pos=n,g=n,c=2,n=s
इव इव pos=i
मारिष मारिष pos=n,g=m,c=8,n=s