Original

वृक्षाग्रेभ्यः स्थलेभ्यश्च निपतन्त्युत्पतन्ति च ।कुर्वाणा विविधान्रावानाशंसन्तस्तदा जयम् ॥ ३६ ॥

Segmented

वृक्ष-अग्रेभ्यः स्थलेभ्यः च निपतन्त्य् उत्पतन्ति च कुर्वाणा विविधान् रावान् आशंसन्तस् तदा जयम्

Analysis

Word Lemma Parse
वृक्ष वृक्ष pos=n,comp=y
अग्रेभ्यः अग्र pos=n,g=n,c=5,n=p
स्थलेभ्यः स्थल pos=n,g=n,c=5,n=p
pos=i
निपतन्त्य् निपत् pos=v,p=3,n=p,l=lat
उत्पतन्ति उत्पत् pos=v,p=3,n=p,l=lat
pos=i
कुर्वाणा कृ pos=va,g=m,c=1,n=p,f=part
विविधान् विविध pos=a,g=m,c=2,n=p
रावान् राव pos=n,g=m,c=2,n=p
आशंसन्तस् आशंस् pos=va,g=m,c=1,n=p,f=part
तदा तदा pos=i
जयम् जय pos=n,g=m,c=2,n=s