Original

हंसांश्चावहसन्ति स्म प्रावदन्नप्रियाणि च ।उत्पत्योत्पत्य च प्राहुर्मुहूर्तमिति चेति च ॥ ३५ ॥

Segmented

हंसांः च अवहसन्ति स्म प्रावदन्न् अप्रियाणि च उत्पत्य उत्पत्य च प्राहुः मुहूर्तम् इति च इति च

Analysis

Word Lemma Parse
हंसांः हंस pos=n,g=m,c=2,n=p
pos=i
अवहसन्ति अवहस् pos=v,p=3,n=p,l=lat
स्म स्म pos=i
प्रावदन्न् प्रवद् pos=v,p=3,n=p,l=lan
अप्रियाणि अप्रिय pos=a,g=n,c=2,n=p
pos=i
उत्पत्य उत्पत् pos=vi
उत्पत्य उत्पत् pos=vi
pos=i
प्राहुः प्राह् pos=v,p=3,n=p,l=lit
मुहूर्तम् मुहूर्त pos=n,g=n,c=2,n=s
इति इति pos=i
pos=i
इति इति pos=i
pos=i