Original

अथ काकस्य चित्राणि पतितानीतराणि च ।दृष्ट्वा प्रमुदिताः काका विनेदुरथ तैः स्वरैः ॥ ३४ ॥

Segmented

अथ काकस्य चित्राणि पतितानि इतराणि च दृष्ट्वा प्रमुदिताः काका विनेदुः अथ तैः स्वरैः

Analysis

Word Lemma Parse
अथ अथ pos=i
काकस्य काक pos=n,g=m,c=6,n=s
चित्राणि चित्र pos=a,g=n,c=2,n=p
पतितानि पतित pos=n,g=n,c=2,n=p
इतराणि इतर pos=n,g=n,c=2,n=p
pos=i
दृष्ट्वा दृश् pos=vi
प्रमुदिताः प्रमुद् pos=va,g=m,c=1,n=p,f=part
काका काक pos=n,g=m,c=1,n=p
विनेदुः विनद् pos=v,p=3,n=p,l=lit
अथ अथ pos=i
तैः तद् pos=n,g=m,c=3,n=p
स्वरैः स्वर pos=n,g=m,c=3,n=p