Original

पेतिवानथ चक्राङ्गः पेतिवानथ वायसः ।विसिस्मापयिषुः पातैराचक्षाणोऽऽत्मनः क्रियाम् ॥ ३३ ॥

Segmented

पेतिवान् अथ चक्राङ्गः पेतिवान् अथ वायसः विसिस्मापयिषुः पातैः आचक्षाणो ऽऽत्मनः क्रियाम्

Analysis

Word Lemma Parse
पेतिवान् पत् pos=va,g=m,c=1,n=s,f=part
अथ अथ pos=i
चक्राङ्गः चक्राङ्ग pos=n,g=m,c=1,n=s
पेतिवान् पत् pos=va,g=m,c=1,n=s,f=part
अथ अथ pos=i
वायसः वायस pos=n,g=m,c=1,n=s
विसिस्मापयिषुः विसिस्मापयिषु pos=a,g=m,c=1,n=s
पातैः पात pos=n,g=m,c=3,n=p
आचक्षाणो आचक्ष् pos=va,g=m,c=1,n=s,f=part
ऽऽत्मनः आत्मन् pos=n,g=m,c=6,n=s
क्रियाम् क्रिया pos=n,g=f,c=2,n=s