Original

प्रपेततुः स्पर्धयाथ ततस्तौ हंसवायसौ ।एकपाती च चक्राङ्गः काकः पातशतेन च ॥ ३२ ॥

Segmented

प्रपेततुः स्पर्धया अथ ततस् तौ हंस-वायसौ एक-पाती च चक्राङ्गः काकः पात-शतेन च

Analysis

Word Lemma Parse
प्रपेततुः प्रपत् pos=v,p=3,n=d,l=lit
स्पर्धया स्पर्धा pos=n,g=f,c=3,n=s
अथ अथ pos=i
ततस् ततस् pos=i
तौ तद् pos=n,g=m,c=1,n=d
हंस हंस pos=n,comp=y
वायसौ वायस pos=n,g=m,c=1,n=d
एक एक pos=n,comp=y
पाती पातिन् pos=a,g=m,c=1,n=s
pos=i
चक्राङ्गः चक्राङ्ग pos=n,g=m,c=1,n=s
काकः काक pos=n,g=m,c=1,n=s
पात पात pos=n,comp=y
शतेन शत pos=n,g=n,c=3,n=s
pos=i