Original

एकेनैव शतस्यैकं पातेनाभिभविष्यति ।हंसस्य पतितं काको बलवानाशुविक्रमः ॥ ३१ ॥

Segmented

एकेन एव शतस्य एकम् पातेन अभिभविष्यति हंसस्य पतितम् काको बलवान् आशु-विक्रमः

Analysis

Word Lemma Parse
एकेन एक pos=n,g=m,c=3,n=s
एव एव pos=i
शतस्य शत pos=n,g=n,c=6,n=s
एकम् एक pos=n,g=m,c=2,n=s
पातेन पात pos=n,g=m,c=3,n=s
अभिभविष्यति अभिभू pos=v,p=3,n=s,l=lrt
हंसस्य हंस pos=n,g=m,c=6,n=s
पतितम् पतित pos=n,g=n,c=2,n=s
काको काक pos=n,g=m,c=1,n=s
बलवान् बलवत् pos=a,g=m,c=1,n=s
आशु आशु pos=a,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s