Original

अथ काकाः प्रजहसुर्ये तत्रासन्समागताः ।कथमेकेन पातेन हंसः पातशतं जयेत् ॥ ३० ॥

Segmented

अथ काकाः प्रजहसुः ये तत्र आसन् समागताः कथम् एकेन पातेन हंसः पात-शतम् जयेत्

Analysis

Word Lemma Parse
अथ अथ pos=i
काकाः काक pos=n,g=m,c=1,n=p
प्रजहसुः प्रहस् pos=v,p=3,n=p,l=lit
ये यद् pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
आसन् अस् pos=v,p=3,n=p,l=lan
समागताः समागम् pos=va,g=m,c=1,n=p,f=part
कथम् कथम् pos=i
एकेन एक pos=n,g=m,c=3,n=s
पातेन पात pos=n,g=m,c=3,n=s
हंसः हंस pos=n,g=m,c=1,n=s
पात पात pos=n,comp=y
शतम् शत pos=n,g=n,c=2,n=s
जयेत् जि pos=v,p=3,n=s,l=vidhilin