Original

शतमेकं च पातानां त्वं काक पतिता ध्रुवम् ।एकमेव तु ये पातं विदुः सर्वे विहंगमाः ॥ २८ ॥

Segmented

शतम् एकम् च पातानाम् त्वम् काक पतिता ध्रुवम् एकम् एव तु ये पातम् विदुः सर्वे विहंगमाः

Analysis

Word Lemma Parse
शतम् शत pos=n,g=n,c=2,n=s
एकम् एक pos=n,g=m,c=2,n=s
pos=i
पातानाम् पात pos=n,g=m,c=6,n=p
त्वम् त्व pos=n,g=n,c=1,n=s
काक काक pos=n,g=m,c=8,n=s
पतिता पत् pos=v,p=3,n=s,l=lrt
ध्रुवम् ध्रुवम् pos=i
एकम् एक pos=n,g=m,c=2,n=s
एव एव pos=i
तु तु pos=i
ये यद् pos=n,g=m,c=1,n=p
पातम् पात pos=n,g=m,c=2,n=s
विदुः विद् pos=v,p=3,n=p,l=lit
सर्वे सर्व pos=n,g=m,c=1,n=p
विहंगमाः विहंगम pos=n,g=m,c=1,n=p