Original

एवमुक्ते तु काकेन प्रहस्यैको विहंगमः ।उवाच हंसस्तं काकं वचनं तन्निबोध मे ॥ २७ ॥

Segmented

एवम् उक्ते तु काकेन प्रहस्य एकः विहंगमः उवाच हंसस् तम् काकम् वचनम् तन् निबोध मे

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्ते वच् pos=va,g=n,c=7,n=s,f=part
तु तु pos=i
काकेन काक pos=n,g=m,c=3,n=s
प्रहस्य प्रहस् pos=vi
एकः एक pos=n,g=m,c=1,n=s
विहंगमः विहंगम pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
हंसस् हंस pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
काकम् काक pos=n,g=m,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
तन् तद् pos=n,g=n,c=2,n=s
निबोध निबुध् pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s