Original

गतागतप्रतिगता बह्वीश्च निकुडीनिकाः ।कर्तास्मि मिषतां वोऽद्य ततो द्रक्ष्यथ मे बलम् ॥ २६ ॥

Segmented

गत-आगत-प्रतिगताः बह्वीः च निकुडीनिकाः कर्तास्मि मिषताम् वो ऽद्य ततो द्रक्ष्यथ मे बलम्

Analysis

Word Lemma Parse
गत गम् pos=va,comp=y,f=part
आगत आगम् pos=va,comp=y,f=part
प्रतिगताः प्रतिगम् pos=va,g=f,c=2,n=p,f=part
बह्वीः बहु pos=a,g=f,c=2,n=p
pos=i
निकुडीनिकाः निकुडीनिका pos=n,g=f,c=2,n=p
कर्तास्मि कृ pos=v,p=1,n=s,l=lrt
मिषताम् मिष् pos=va,g=m,c=6,n=p,f=part
वो त्वद् pos=n,g=,c=6,n=p
ऽद्य अद्य pos=i
ततो ततस् pos=i
द्रक्ष्यथ दृश् pos=v,p=2,n=p,l=lrt
मे मद् pos=n,g=,c=6,n=s
बलम् बल pos=n,g=n,c=2,n=s