Original

उड्डीनमवडीनं च प्रडीनं डीनमेव च ।निडीनमथ संडीनं तिर्यक्चातिगतानि च ॥ २४ ॥

Segmented

उड्डीनम् अवडीनम् च प्रडीनम् डीनम् एव च निडीनम् अथ संडीनम् तिर्यक् च अतिगतानि च

Analysis

Word Lemma Parse
उड्डीनम् उड्डीन pos=n,g=n,c=2,n=s
अवडीनम् अवडीन pos=n,g=n,c=2,n=s
pos=i
प्रडीनम् प्रडीन pos=n,g=n,c=2,n=s
डीनम् डीन pos=n,g=n,c=2,n=s
एव एव pos=i
pos=i
निडीनम् निडीन pos=n,g=n,c=2,n=s
अथ अथ pos=i
संडीनम् संडीन pos=n,g=n,c=2,n=s
तिर्यक् तिर्यञ्च् pos=a,g=n,c=2,n=s
pos=i
अतिगतानि अतिगम् pos=va,g=n,c=2,n=p,f=part
pos=i