Original

अथ हंसवचो मूढः कुत्सयित्वा पुनः पुनः ।प्रजगादोत्तरं काकः कत्थनो जातिलाघवात् ॥ २२ ॥

Segmented

अथ हंस-वचः मूढः कुत्सयित्वा पुनः पुनः प्रजगाद उत्तरम् काकः कत्थनो जाति-लाघवात्

Analysis

Word Lemma Parse
अथ अथ pos=i
हंस हंस pos=n,comp=y
वचः वचस् pos=n,g=n,c=2,n=s
मूढः मुह् pos=va,g=m,c=1,n=s,f=part
कुत्सयित्वा कुत्सय् pos=vi
पुनः पुनर् pos=i
पुनः पुनर् pos=i
प्रजगाद प्रगद् pos=v,p=3,n=s,l=lit
उत्तरम् उत्तर pos=n,g=n,c=2,n=s
काकः काक pos=n,g=m,c=1,n=s
कत्थनो कत्थन pos=a,g=m,c=1,n=s
जाति जाति pos=n,comp=y
लाघवात् लाघव pos=n,g=n,c=5,n=s