Original

वयं हंसाश्चरामेमां पृथिवीं मानसौकसः ।पक्षिणां च वयं नित्यं दूरपातेन पूजिताः ॥ २० ॥

Segmented

वयम् हंसाः चराम इमाम् पृथिवीम् मानस-ओकसः पक्षिणाम् च वयम् नित्यम् दूर-पातेन पूजिताः

Analysis

Word Lemma Parse
वयम् मद् pos=n,g=,c=1,n=p
हंसाः हंस pos=n,g=m,c=1,n=p
चराम चर् pos=v,p=1,n=p,l=lot
इमाम् इदम् pos=n,g=f,c=2,n=s
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
मानस मानस pos=n,comp=y
ओकसः ओक pos=n,g=m,c=1,n=p
पक्षिणाम् पक्षिन् pos=n,g=m,c=6,n=p
pos=i
वयम् मद् pos=n,g=,c=1,n=p
नित्यम् नित्यम् pos=i
दूर दूर pos=a,comp=y
पातेन पात pos=n,g=m,c=3,n=s
पूजिताः पूजय् pos=va,g=m,c=1,n=p,f=part