Original

यथैव मत्तो मद्येन त्वं तथा न च वा तथा ।तथाहं त्वां प्रमाद्यन्तं चिकित्सामि सुहृत्तया ॥ २ ॥

Segmented

यथा एव मत्तो मद्येन त्वम् तथा न च वा तथा तथा अहम् त्वाम् प्रमाद्यन्तम् चिकित्सामि सुहृद्-तया

Analysis

Word Lemma Parse
यथा यथा pos=i
एव एव pos=i
मत्तो मद् pos=va,g=m,c=1,n=s,f=part
मद्येन मद्य pos=n,g=n,c=3,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
तथा तथा pos=i
pos=i
pos=i
वा वा pos=i
तथा तथा pos=i
तथा तथा pos=i
अहम् मद् pos=n,g=,c=1,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
प्रमाद्यन्तम् प्रमद् pos=va,g=m,c=2,n=s,f=part
चिकित्सामि चिकित्स् pos=v,p=1,n=s,l=lat
सुहृद् सुहृद् pos=n,comp=y
तया ता pos=n,g=f,c=3,n=s