Original

तच्छ्रुत्वा प्राहसन्हंसा ये तत्रासन्समागताः ।भाषतो बहु काकस्य बलिनः पततां वराः ।इदमूचुश्च चक्राङ्गा वचः काकं विहंगमाः ॥ १९ ॥

Segmented

तत् श्रुत्वा प्राहसन् हंसा ये तत्र आसन् समागताः भाषतो बहु काकस्य बलिनः पतताम् वराः इदम् ऊचुः च चक्राङ्गा वचः काकम् विहंगमाः

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
प्राहसन् प्रहस् pos=v,p=3,n=p,l=lan
हंसा हंस pos=n,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
आसन् अस् pos=v,p=3,n=p,l=lan
समागताः समागम् pos=va,g=m,c=1,n=p,f=part
भाषतो भाष् pos=va,g=m,c=6,n=s,f=part
बहु बहु pos=a,g=n,c=2,n=s
काकस्य काक pos=n,g=m,c=6,n=s
बलिनः बलिन् pos=a,g=m,c=6,n=s
पतताम् पत् pos=va,g=m,c=6,n=p,f=part
वराः वर pos=a,g=m,c=1,n=p
इदम् इदम् pos=n,g=n,c=2,n=s
ऊचुः वच् pos=v,p=3,n=p,l=lit
pos=i
चक्राङ्गा चक्राङ्ग pos=n,g=m,c=1,n=p
वचः वचस् pos=n,g=n,c=2,n=s
काकम् काक pos=n,g=m,c=2,n=s
विहंगमाः विहंगम pos=n,g=m,c=1,n=p