Original

तेषां यं प्रवरं मेने हंसानां दूरपातिनाम् ।तमाह्वयत दुर्बुद्धिः पताम इति पक्षिणम् ॥ १८ ॥

Segmented

तेषाम् यम् प्रवरम् मेने हंसानाम् दूर-पातिनाम् तम् आह्वयत दुर्बुद्धिः पताम इति पक्षिणम्

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
यम् यद् pos=n,g=m,c=2,n=s
प्रवरम् प्रवर pos=a,g=m,c=2,n=s
मेने मन् pos=v,p=3,n=s,l=lit
हंसानाम् हंस pos=n,g=m,c=6,n=p
दूर दूर pos=a,comp=y
पातिनाम् पातिन् pos=a,g=m,c=6,n=p
तम् तद् pos=n,g=m,c=2,n=s
आह्वयत आह्वा pos=v,p=3,n=s,l=lan
दुर्बुद्धिः दुर्बुद्धि pos=a,g=m,c=1,n=s
पताम पत् pos=v,p=1,n=p,l=lot
इति इति pos=i
पक्षिणम् पक्षिन् pos=n,g=m,c=2,n=s