Original

तान्सोऽभिपत्य जिज्ञासुः क एषां श्रेष्ठभागिति ।उच्छिष्टदर्पितः काको बहूनां दूरपातिनाम् ॥ १७ ॥

Segmented

तान् सो ऽभिपत्य जिज्ञासुः क एषाम् श्रेष्ठ-भाज् इति उच्छिष्ट-दर्पितः काको बहूनाम् दूर-पातिनाम्

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
सो तद् pos=n,g=m,c=1,n=s
ऽभिपत्य अभिपत् pos=vi
जिज्ञासुः जिज्ञासु pos=a,g=m,c=1,n=s
pos=n,g=m,c=1,n=s
एषाम् इदम् pos=n,g=m,c=6,n=p
श्रेष्ठ श्रेष्ठ pos=a,comp=y
भाज् भाज् pos=a,g=m,c=1,n=s
इति इति pos=i
उच्छिष्ट उच्छिष्ट pos=n,comp=y
दर्पितः दर्पय् pos=va,g=m,c=1,n=s,f=part
काको काक pos=n,g=m,c=1,n=s
बहूनाम् बहु pos=a,g=m,c=6,n=p
दूर दूर pos=a,comp=y
पातिनाम् पातिन् pos=a,g=m,c=6,n=p