Original

प्रतार्यमाणस्तु स तैरल्पबुद्धिभिरण्डजः ।तद्वचः सत्यमित्येव मौर्ख्याद्दर्पाच्च मन्यते ॥ १६ ॥

Segmented

प्रतार्यमाणस् तु स तैः अल्प-बुद्धि अण्डजः तद् वचः सत्यम् इत्य् एव मौर्ख्याद् दर्पाच् च मन्यते

Analysis

Word Lemma Parse
प्रतार्यमाणस् प्रतारय् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
तद् pos=n,g=m,c=1,n=s
तैः तद् pos=n,g=m,c=3,n=p
अल्प अल्प pos=a,comp=y
बुद्धि बुद्धि pos=n,g=m,c=3,n=p
अण्डजः अण्डज pos=n,g=m,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
वचः वचस् pos=n,g=n,c=1,n=s
सत्यम् सत्य pos=a,g=n,c=1,n=s
इत्य् इति pos=i
एव एव pos=i
मौर्ख्याद् मौर्ख्य pos=n,g=n,c=5,n=s
दर्पाच् दर्प pos=n,g=m,c=5,n=s
pos=i
मन्यते मन् pos=v,p=3,n=s,l=lat