Original

अथ हंसाः समुद्रान्ते कदाचिदभिपातिनः ।गरुडस्य गतौ तुल्याश्चक्राङ्गा हृष्टचेतसः ॥ १४ ॥

Segmented

अथ हंसाः समुद्र-अन्ते कदाचिद् अभिपातिनः गरुडस्य गतौ तुल्याः चक्राङ्गा हृष्ट-चेतसः

Analysis

Word Lemma Parse
अथ अथ pos=i
हंसाः हंस pos=n,g=m,c=1,n=p
समुद्र समुद्र pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
कदाचिद् कदाचिद् pos=i
अभिपातिनः अभिपातिन् pos=a,g=m,c=1,n=p
गरुडस्य गरुड pos=n,g=m,c=6,n=s
गतौ गति pos=n,g=f,c=7,n=s
तुल्याः तुल्य pos=a,g=m,c=1,n=p
चक्राङ्गा चक्राङ्ग pos=n,g=m,c=1,n=p
हृष्ट हृष् pos=va,comp=y,f=part
चेतसः चेतस् pos=n,g=m,c=1,n=p