Original

स चोच्छिष्टभृतः काको वैश्यपुत्रैः कुमारकैः ।सदृशान्पक्षिणो दृप्तः श्रेयसश्चावमन्यते ॥ १३ ॥

Segmented

स च उच्छिष्ट-भृतः काको वैश्य-पुत्रैः कुमारकैः सदृशान् पक्षिणो दृप्तः श्रेयसः च अवमन्यते

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
pos=i
उच्छिष्ट उच्छिष् pos=va,comp=y,f=part
भृतः भृ pos=va,g=m,c=1,n=s,f=part
काको काक pos=n,g=m,c=1,n=s
वैश्य वैश्य pos=n,comp=y
पुत्रैः पुत्र pos=n,g=m,c=3,n=p
कुमारकैः कुमारक pos=n,g=m,c=3,n=p
सदृशान् सदृश pos=a,g=m,c=2,n=p
पक्षिणो पक्षिन् pos=n,g=m,c=2,n=p
दृप्तः दृप् pos=va,g=m,c=1,n=s,f=part
श्रेयसः श्रेयस् pos=a,g=m,c=2,n=p
pos=i
अवमन्यते अवमन् pos=v,p=3,n=s,l=lat