Original

पुत्राणां तस्य बालानां कुमाराणां यशस्विनाम् ।काको बहूनामभवदुच्छिष्टकृतभोजनः ॥ ११ ॥

Segmented

पुत्राणाम् तस्य बालानाम् कुमाराणाम् यशस्विनाम् काको बहूनाम् अभवद् उच्छिष्ट-कृत-भोजनः

Analysis

Word Lemma Parse
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
तस्य तद् pos=n,g=m,c=6,n=s
बालानाम् बाल pos=a,g=m,c=6,n=p
कुमाराणाम् कुमार pos=n,g=m,c=6,n=p
यशस्विनाम् यशस्विन् pos=a,g=m,c=6,n=p
काको काक pos=n,g=m,c=1,n=s
बहूनाम् बहु pos=a,g=m,c=6,n=p
अभवद् भू pos=v,p=3,n=s,l=lan
उच्छिष्ट उच्छिष्ट pos=n,comp=y
कृत कृ pos=va,comp=y,f=part
भोजनः भोजन pos=n,g=m,c=1,n=s