Original

बहुपुत्रः प्रियापत्यः सर्वभूतानुकम्पकः ।राज्ञो धर्मप्रधानस्य राष्ट्रे वसति निर्भयः ॥ १० ॥

Segmented

बहु-पुत्रः प्रिय-अपत्यः सर्व-भूत-अनुकम्पकः राज्ञो धर्म-प्रधानस्य राष्ट्रे वसति निर्भयः

Analysis

Word Lemma Parse
बहु बहु pos=a,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
प्रिय प्रिय pos=a,comp=y
अपत्यः अपत्य pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
भूत भूत pos=n,comp=y
अनुकम्पकः अनुकम्पक pos=a,g=m,c=1,n=s
राज्ञो राजन् pos=n,g=m,c=6,n=s
धर्म धर्म pos=n,comp=y
प्रधानस्य प्रधान pos=n,g=m,c=6,n=s
राष्ट्रे राष्ट्र pos=n,g=n,c=7,n=s
वसति वस् pos=v,p=3,n=s,l=lat
निर्भयः निर्भय pos=a,g=m,c=1,n=s