Original

स्वेषां त्राणार्थमुद्युक्तं वधाय द्विषतामपि ।विद्धि मामास्थितं वृत्तं पौरूरवसमुत्तमम् ॥ ९९ ॥

Segmented

स्वेषाम् त्राण-अर्थम् उद्युक्तम् वधाय द्विषताम् अपि विद्धि माम् आस्थितम् वृत्तम् पौरूरवसम् उत्तमम्

Analysis

Word Lemma Parse
स्वेषाम् स्व pos=a,g=m,c=6,n=p
त्राण त्राण pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
उद्युक्तम् उद्युज् pos=va,g=m,c=2,n=s,f=part
वधाय वध pos=n,g=m,c=4,n=s
द्विषताम् द्विष् pos=va,g=m,c=6,n=p,f=part
अपि अपि pos=i
विद्धि विद् pos=v,p=2,n=s,l=lot
माम् मद् pos=n,g=,c=2,n=s
आस्थितम् आस्था pos=va,g=m,c=2,n=s,f=part
वृत्तम् वृत्त pos=n,g=n,c=2,n=s
पौरूरवसम् पौरूरवस pos=a,g=n,c=2,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s