Original

तनुत्यजां नृसिंहानामाहवेष्वनिवर्तिनाम् ।या गतिर्गुरुणा प्राङ्मे प्रोक्ता रामेण तां स्मर ॥ ९८ ॥

Segmented

तनुत्यजाम् नृसिंहानाम् आहवेष्व् अनिवर्तिनाम् या गतिः गुरुणा प्राङ् मे प्रोक्ता रामेण ताम् स्मर

Analysis

Word Lemma Parse
तनुत्यजाम् तनुत्यज् pos=a,g=m,c=6,n=p
नृसिंहानाम् नृसिंह pos=n,g=m,c=6,n=p
आहवेष्व् आहव pos=n,g=m,c=7,n=p
अनिवर्तिनाम् अनिवर्तिन् pos=a,g=m,c=6,n=p
या यद् pos=n,g=f,c=1,n=s
गतिः गति pos=n,g=f,c=1,n=s
गुरुणा गुरु pos=n,g=m,c=3,n=s
प्राङ् प्राक् pos=i
मे मद् pos=n,g=,c=6,n=s
प्रोक्ता प्रवच् pos=va,g=f,c=1,n=s,f=part
रामेण राम pos=n,g=m,c=3,n=s
ताम् तद् pos=n,g=f,c=2,n=s
स्मर स्मृ pos=v,p=2,n=s,l=lot