Original

सारङ्ग इव घर्मार्तः कामं विलप शुष्य च ।नाहं भीषयितुं शक्यः क्षत्रवृत्ते व्यवस्थितः ॥ ९७ ॥

Segmented

सारङ्ग इव घर्म-आर्तः कामम् विलप शुष्य च न अहम् भीषयितुम् शक्यः क्षत्र-वृत्ते व्यवस्थितः

Analysis

Word Lemma Parse
सारङ्ग सारङ्ग pos=n,g=m,c=1,n=s
इव इव pos=i
घर्म घर्म pos=n,comp=y
आर्तः आर्त pos=a,g=m,c=1,n=s
कामम् कामम् pos=i
विलप विलप् pos=v,p=2,n=s,l=lot
शुष्य शुष् pos=v,p=2,n=s,l=lot
pos=i
pos=i
अहम् मद् pos=n,g=,c=1,n=s
भीषयितुम् भीषय् pos=vi
शक्यः शक् pos=va,g=m,c=1,n=s,f=krtya
क्षत्र क्षत्र pos=n,comp=y
वृत्ते वृत्त pos=n,g=n,c=7,n=s
व्यवस्थितः व्यवस्था pos=va,g=m,c=1,n=s,f=part