Original

कामं न खलु शक्योऽहं त्वद्विधानां शतैरपि ।संग्रामाद्विमुखः कर्तुं धर्मज्ञ इव नास्तिकैः ॥ ९६ ॥

Segmented

कामम् न खलु शक्यो ऽहम् त्वद्विधानाम् शतैः अपि संग्रामाद् विमुखः कर्तुम् धर्म-ज्ञः इव नास्तिकैः

Analysis

Word Lemma Parse
कामम् कामम् pos=i
pos=i
खलु खलु pos=i
शक्यो शक् pos=va,g=m,c=1,n=s,f=krtya
ऽहम् मद् pos=n,g=,c=1,n=s
त्वद्विधानाम् त्वद्विध pos=a,g=m,c=6,n=p
शतैः शत pos=n,g=n,c=3,n=p
अपि अपि pos=i
संग्रामाद् संग्राम pos=n,g=m,c=5,n=s
विमुखः विमुख pos=a,g=m,c=1,n=s
कर्तुम् कृ pos=vi
धर्म धर्म pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
इव इव pos=i
नास्तिकैः नास्तिक pos=n,g=m,c=3,n=p