Original

व्यक्तं त्वमप्युपहितः पाण्डवैः पापदेशज ।यथा ह्यमित्रवत्सर्वं त्वमस्मासु प्रवर्तसे ॥ ९५ ॥

Segmented

व्यक्तम् त्वम् अप्य् उपहितः पाण्डवैः पाप-देश-ज यथा ह्य् अमित्र-वत् सर्वम् त्वम् अस्मासु प्रवर्तसे

Analysis

Word Lemma Parse
व्यक्तम् व्यक्त pos=a,g=n,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
अप्य् अपि pos=i
उपहितः उपधा pos=va,g=m,c=1,n=s,f=part
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
पाप पाप pos=a,comp=y
देश देश pos=n,comp=y
pos=a,g=m,c=8,n=s
यथा यथा pos=i
ह्य् हि pos=i
अमित्र अमित्र pos=n,comp=y
वत् वत् pos=i
सर्वम् सर्व pos=n,g=n,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
अस्मासु मद् pos=n,g=,c=7,n=p
प्रवर्तसे प्रवृत् pos=v,p=2,n=s,l=lat