Original

सोऽहं प्रियः सखा चास्मि धार्तराष्ट्रस्य धीमतः ।तदर्थे हि मम प्राणा यच्च मे विद्यते वसु ॥ ९४ ॥

Segmented

सो ऽहम् प्रियः सखा च अस्मि धार्तराष्ट्रस्य धीमतः तद्-अर्थे हि मम प्राणा यच् च मे विद्यते वसु

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
प्रियः प्रिय pos=a,g=m,c=1,n=s
सखा सखि pos=n,g=,c=1,n=s
pos=i
अस्मि अस् pos=v,p=1,n=s,l=lat
धार्तराष्ट्रस्य धार्तराष्ट्र pos=n,g=m,c=6,n=s
धीमतः धीमत् pos=a,g=m,c=6,n=s
तद् तद् pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
हि हि pos=i
मम मद् pos=n,g=,c=6,n=s
प्राणा प्राण pos=n,g=m,c=1,n=p
यच् यद् pos=n,g=n,c=1,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
विद्यते विद् pos=v,p=3,n=s,l=lat
वसु वसु pos=n,g=n,c=1,n=s