Original

एष मुख्यतमो धर्मः क्षत्रियस्येति नः श्रुतम् ।यदाजौ निहतः शेते सद्भिः समभिपूजितः ॥ ९२ ॥

Segmented

एष मुख्यतमो धर्मः क्षत्रियस्य इति नः श्रुतम् यद् आजौ निहतः शेते सद्भिः समभिपूजितः

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
मुख्यतमो मुख्यतम pos=a,g=m,c=1,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
क्षत्रियस्य क्षत्रिय pos=n,g=m,c=6,n=s
इति इति pos=i
नः मद् pos=n,g=,c=6,n=p
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part
यद् यत् pos=i
आजौ आजि pos=n,g=m,c=7,n=s
निहतः निहन् pos=va,g=m,c=1,n=s,f=part
शेते शी pos=v,p=3,n=s,l=lat
सद्भिः सत् pos=a,g=m,c=3,n=p
समभिपूजितः समभिपूजय् pos=va,g=m,c=1,n=s,f=part