Original

मद्रकाः सिन्धुसौवीरा धर्मं विद्युः कथं त्विह ।पापदेशोद्भवा म्लेच्छा धर्माणामविचक्षणाः ॥ ९१ ॥

Segmented

मद्रकाः सिन्धुसौवीरा धर्मम् विद्युः कथम् त्व् इह पाप-देश-उद्भवाः म्लेच्छा धर्माणाम् अविचक्षणाः

Analysis

Word Lemma Parse
मद्रकाः मद्रक pos=n,g=m,c=1,n=p
सिन्धुसौवीरा सिन्धुसौवीर pos=n,g=m,c=1,n=p
धर्मम् धर्म pos=n,g=m,c=2,n=s
विद्युः विद् pos=v,p=3,n=p,l=vidhilin
कथम् कथम् pos=i
त्व् तु pos=i
इह इह pos=i
पाप पाप pos=a,comp=y
देश देश pos=n,comp=y
उद्भवाः उद्भव pos=a,g=m,c=1,n=p
म्लेच्छा म्लेच्छ pos=n,g=m,c=1,n=p
धर्माणाम् धर्म pos=n,g=m,c=6,n=p
अविचक्षणाः अविचक्षण pos=a,g=m,c=1,n=p