Original

एवमादि मयान्यैर्वा शक्यं वक्तुं भवेद्बहु ।आ केशाग्रान्नखाग्राच्च वक्तव्येषु कुवर्त्मसु ॥ ९० ॥

Segmented

एवमादि मया अन्यैः वा शक्यम् वक्तुम् भवेद् बहु आ केश-अग्रात् नख-अग्रात् च वक्तव्येषु कु वर्त्मसु

Analysis

Word Lemma Parse
एवमादि एवमादि pos=a,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
अन्यैः अन्य pos=n,g=m,c=3,n=p
वा वा pos=i
शक्यम् शक्य pos=a,g=n,c=1,n=s
वक्तुम् वच् pos=vi
भवेद् भू pos=v,p=3,n=s,l=vidhilin
बहु बहु pos=a,g=n,c=1,n=s
pos=i
केश केश pos=n,comp=y
अग्रात् अग्र pos=n,g=n,c=5,n=s
नख नख pos=n,comp=y
अग्रात् अग्र pos=n,g=n,c=5,n=s
pos=i
वक्तव्येषु वच् pos=va,g=n,c=7,n=p,f=krtya
कु कु pos=i
वर्त्मसु वर्त्मन् pos=n,g=n,c=7,n=p