Original

अन्यं तस्मै वरं दद्यां कुञ्जराणां शतानि षट् ।काञ्चनैर्विविधैर्भाण्डैराच्छन्नान्हेममालिनः ।उत्पन्नानपरान्तेषु विनीतान्हस्तिशिक्षकैः ॥ ९ ॥

Segmented

अन्यम् तस्मै वरम् दद्याम् कुञ्जराणाम् शतानि षट् काञ्चनैः विविधैः भाण्डैः आच्छन्नान् हेम-मालिन् उत्पन्नान् अपरान्तेषु विनीतान् हस्ति-शिक्षकैः

Analysis

Word Lemma Parse
अन्यम् अन्य pos=n,g=m,c=2,n=s
तस्मै तद् pos=n,g=m,c=4,n=s
वरम् वर pos=n,g=m,c=2,n=s
दद्याम् दा pos=v,p=1,n=s,l=vidhilin
कुञ्जराणाम् कुञ्जर pos=n,g=m,c=6,n=p
शतानि शत pos=n,g=n,c=2,n=p
षट् षष् pos=n,g=n,c=2,n=s
काञ्चनैः काञ्चन pos=a,g=n,c=3,n=p
विविधैः विविध pos=a,g=n,c=3,n=p
भाण्डैः भाण्ड pos=n,g=n,c=3,n=p
आच्छन्नान् आच्छद् pos=va,g=m,c=2,n=p,f=part
हेम हेमन् pos=n,comp=y
मालिन् मालिन् pos=a,g=m,c=2,n=p
उत्पन्नान् उत्पद् pos=va,g=m,c=2,n=p,f=part
अपरान्तेषु अपरान्त pos=n,g=m,c=7,n=p
विनीतान् विनी pos=va,g=m,c=2,n=p,f=part
हस्ति हस्तिन् pos=n,comp=y
शिक्षकैः शिक्षक pos=a,g=m,c=3,n=p