Original

नार्यो बृहत्यो निर्ह्रीका मद्रकाः कम्बलावृताः ।घस्मरा नष्टशौचाश्च प्राय इत्यनुशुश्रुम ॥ ८९ ॥

Segmented

नार्यो बृहत्यो निर्ह्रीका मद्रकाः कम्बल-आवृताः घस्मरा नष्ट-शौचाः च प्राय इत्य् अनुशुश्रुम

Analysis

Word Lemma Parse
नार्यो नारी pos=n,g=f,c=1,n=p
बृहत्यो बृहत् pos=a,g=f,c=1,n=p
निर्ह्रीका निर्ह्रीक pos=a,g=f,c=1,n=p
मद्रकाः मद्रक pos=n,g=m,c=1,n=p
कम्बल कम्बल pos=n,comp=y
आवृताः आवृ pos=va,g=m,c=1,n=p,f=part
घस्मरा घस्मर pos=a,g=m,c=1,n=p
नष्ट नश् pos=va,comp=y,f=part
शौचाः शौच pos=n,g=m,c=1,n=p
pos=i
प्राय प्रायस् pos=i
इत्य् इति pos=i
अनुशुश्रुम अनुश्रु pos=v,p=1,n=p,l=lit