Original

मा मा सुवीरकं कश्चिद्याचतां दयितो मम ।पुत्रं दद्यां प्रतिपदं न तु दद्यां सुवीरकम् ॥ ८८ ॥

Segmented

मा मा सु वीरकम् कश्चिद् याचताम् दयितो मम पुत्रम् दद्याम् प्रतिपदम् न तु दद्याम् सु वीरकम्

Analysis

Word Lemma Parse
मा मा pos=i
मा मद् pos=n,g=,c=2,n=s
सु सु pos=i
वीरकम् वीरक pos=n,g=m,c=2,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
याचताम् याच् pos=v,p=3,n=s,l=lot
दयितो दयित pos=a,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
दद्याम् दा pos=v,p=1,n=s,l=vidhilin
प्रतिपदम् प्रतिपद् pos=n,g=f,c=2,n=s
pos=i
तु तु pos=i
दद्याम् दा pos=v,p=1,n=s,l=vidhilin
सु सु pos=i
वीरकम् वीरक pos=n,g=m,c=2,n=s