Original

यास्तिष्ठन्त्यः प्रमेहन्ति यथैवोष्ट्रीदशेरके ।तासां विभ्रष्टलज्जानां निर्लज्जानां ततस्ततः ।त्वं पुत्रस्तादृशीनां हि धर्मं वक्तुमिहेच्छसि ॥ ८६ ॥

Segmented

यास् तिष्ठन्त्यः प्रमेहन्ति यथा एव उष्ट्री-दशेरके तासाम् विभ्रष्ट-लज्जानाम् निर्लज्जानाम् ततस् ततः त्वम् पुत्रस् तादृशीनाम् हि धर्मम् वक्तुम् इह इच्छसि

Analysis

Word Lemma Parse
यास् यद् pos=n,g=f,c=1,n=p
तिष्ठन्त्यः स्था pos=va,g=f,c=1,n=p,f=part
प्रमेहन्ति प्रमिह् pos=v,p=3,n=p,l=lat
यथा यथा pos=i
एव एव pos=i
उष्ट्री उष्ट्री pos=n,comp=y
दशेरके दशेरक pos=n,g=m,c=7,n=s
तासाम् तद् pos=n,g=f,c=6,n=p
विभ्रष्ट विभ्रंश् pos=va,comp=y,f=part
लज्जानाम् लज्जा pos=n,g=f,c=6,n=p
निर्लज्जानाम् निर्लज्ज pos=a,g=f,c=6,n=p
ततस् ततस् pos=i
ततः ततस् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
पुत्रस् पुत्र pos=n,g=m,c=1,n=s
तादृशीनाम् तादृश pos=a,g=f,c=6,n=p
हि हि pos=i
धर्मम् धर्म pos=n,g=m,c=2,n=s
वक्तुम् वच् pos=vi
इह इह pos=i
इच्छसि इष् pos=v,p=2,n=s,l=lat