Original

वासांस्युत्सृज्य नृत्यन्ति स्त्रियो या मद्यमोहिताः ।मिथुनेऽसंयताश्चापि यथाकामचराश्च ताः ।तासां पुत्रः कथं धर्मं मद्रको वक्तुमर्हति ॥ ८५ ॥

Segmented

वासांस्य् उत्सृज्य नृत्यन्ति स्त्रियो या मद्य-मोहय् मिथुने ऽसंयताः च अपि यथा काम-चर च ताः तासाम् पुत्रः कथम् धर्मम् मद्रको वक्तुम् अर्हति

Analysis

Word Lemma Parse
वासांस्य् वासस् pos=n,g=n,c=2,n=p
उत्सृज्य उत्सृज् pos=vi
नृत्यन्ति नृत् pos=v,p=3,n=p,l=lat
स्त्रियो स्त्री pos=n,g=f,c=1,n=p
या यद् pos=n,g=f,c=1,n=p
मद्य मद्य pos=n,comp=y
मोहय् मोहय् pos=va,g=f,c=1,n=p,f=part
मिथुने मिथुन pos=n,g=n,c=7,n=s
ऽसंयताः असंयत pos=a,g=f,c=1,n=p
pos=i
अपि अपि pos=i
यथा यथा pos=i
काम काम pos=n,comp=y
चर चर pos=a,g=f,c=1,n=p
pos=i
ताः तद् pos=n,g=f,c=1,n=p
तासाम् तद् pos=n,g=f,c=6,n=p
पुत्रः पुत्र pos=n,g=m,c=1,n=s
कथम् कथम् pos=i
धर्मम् धर्म pos=n,g=m,c=2,n=s
मद्रको मद्रक pos=n,g=m,c=1,n=s
वक्तुम् वच् pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat