Original

इति वृश्चिकदष्टस्य नानाविषहतस्य च ।कुर्वन्ति भेषजं प्राज्ञाः सत्यं तच्चापि दृश्यते ।एवं विद्वञ्जोषमास्स्व शृणु चात्रोत्तरं वचः ॥ ८४ ॥

Segmented

इति वृश्चिक-दष्टस्य नाना विष-हतस्य च कुर्वन्ति भेषजम् प्राज्ञाः सत्यम् तच् च अपि दृश्यते एवम् विद्वञ् जोषम् आस्स्व शृणु च अत्र उत्तरम् वचः

Analysis

Word Lemma Parse
इति इति pos=i
वृश्चिक वृश्चिक pos=n,comp=y
दष्टस्य दंश् pos=va,g=m,c=6,n=s,f=part
नाना नाना pos=i
विष विष pos=n,comp=y
हतस्य हन् pos=va,g=m,c=6,n=s,f=part
pos=i
कुर्वन्ति कृ pos=v,p=3,n=p,l=lat
भेषजम् भेषज pos=n,g=n,c=2,n=s
प्राज्ञाः प्राज्ञ pos=a,g=m,c=1,n=p
सत्यम् सत्य pos=n,g=n,c=1,n=s
तच् तद् pos=n,g=n,c=1,n=s
pos=i
अपि अपि pos=i
दृश्यते दृश् pos=v,p=3,n=s,l=lat
एवम् एवम् pos=i
विद्वञ् विद्वस् pos=a,g=m,c=8,n=s
जोषम् जोष pos=n,g=m,c=2,n=s
आस्स्व आस् pos=v,p=2,n=s,l=lot
शृणु श्रु pos=v,p=2,n=s,l=lot
pos=i
अत्र अत्र pos=i
उत्तरम् उत्तर pos=n,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s