Original

मद्रके संगतं नास्ति हतं वृश्चिकतो विषम् ।आथर्वणेन मन्त्रेण सर्वा शान्तिः कृता भवेत् ॥ ८३ ॥

Segmented

मद्रके संगतम् न अस्ति हतम् वृश्चिकतो विषम् आथर्वणेन मन्त्रेण सर्वा शान्तिः कृता भवेत्

Analysis

Word Lemma Parse
मद्रके मद्रक pos=n,g=m,c=7,n=s
संगतम् संगत pos=n,g=n,c=1,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
हतम् हन् pos=va,g=m,c=2,n=s,f=part
वृश्चिकतो वृश्चिक pos=n,g=m,c=5,n=s
विषम् विष pos=n,g=n,c=1,n=s
आथर्वणेन आथर्वण pos=a,g=m,c=3,n=s
मन्त्रेण मन्त्र pos=n,g=m,c=3,n=s
सर्वा सर्व pos=n,g=f,c=1,n=s
शान्तिः शान्ति pos=n,g=f,c=1,n=s
कृता कृ pos=va,g=f,c=1,n=s,f=part
भवेत् भू pos=v,p=3,n=s,l=vidhilin