Original

शूद्रसंस्कारको विप्रो यथा याति पराभवम् ।तथा ब्रह्मद्विषो नित्यं गच्छन्तीह पराभवम् ॥ ८२ ॥

Segmented

शूद्र-संस्कारकः विप्रो यथा याति पराभवम् तथा ब्रह्म-द्विषः नित्यम् गच्छन्ति इह पराभवम्

Analysis

Word Lemma Parse
शूद्र शूद्र pos=n,comp=y
संस्कारकः संस्कारक pos=a,g=m,c=1,n=s
विप्रो विप्र pos=n,g=m,c=1,n=s
यथा यथा pos=i
याति या pos=v,p=3,n=s,l=lat
पराभवम् पराभव pos=n,g=m,c=2,n=s
तथा तथा pos=i
ब्रह्म ब्रह्मन् pos=n,comp=y
द्विषः द्विष् pos=a,g=m,c=1,n=p
नित्यम् नित्यम् pos=i
गच्छन्ति गम् pos=v,p=3,n=p,l=lat
इह इह pos=i
पराभवम् पराभव pos=n,g=m,c=2,n=s