Original

राजयाजकयाज्येन नष्टं दत्तं हविर्भवेत् ॥ ८१ ॥

Segmented

राज-याजक-याज्येन नष्टम् दत्तम् हविः भवेत्

Analysis

Word Lemma Parse
राज राजन् pos=n,comp=y
याजक याजक pos=n,comp=y
याज्येन याज्य pos=n,g=m,c=3,n=s
नष्टम् नश् pos=va,g=n,c=1,n=s,f=part
दत्तम् दा pos=va,g=n,c=1,n=s,f=part
हविः हविस् pos=n,g=n,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin