Original

रथं च शुभ्रं सौवर्णं दद्यां तस्मै स्वलंकृतम् ।युक्तं परमकाम्बोजैर्यो मे ब्रूयाद्धनंजयम् ॥ ८ ॥

Segmented

रथम् च शुभ्रम् सौवर्णम् दद्याम् तस्मै सु अलंकृतम् युक्तम् परम-काम्बोजैः यो मे ब्रूयाद् धनंजयम्

Analysis

Word Lemma Parse
रथम् रथ pos=n,g=m,c=2,n=s
pos=i
शुभ्रम् शुभ्र pos=a,g=m,c=2,n=s
सौवर्णम् सौवर्ण pos=a,g=m,c=2,n=s
दद्याम् दा pos=v,p=1,n=s,l=vidhilin
तस्मै तद् pos=n,g=m,c=4,n=s
सु सु pos=i
अलंकृतम् अलंकृ pos=va,g=m,c=2,n=s,f=part
युक्तम् युज् pos=va,g=m,c=2,n=s,f=part
परम परम pos=a,comp=y
काम्बोजैः काम्बोज pos=n,g=m,c=3,n=p
यो यद् pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
ब्रूयाद् ब्रू pos=v,p=3,n=s,l=vidhilin
धनंजयम् धनंजय pos=n,g=m,c=2,n=s