Original

मद्रकेषु विलुप्तेषु प्रख्याताशुभकर्मसु ।नापि वैरं न सौहार्दं मद्रकेषु समाचरेत् ॥ ७९ ॥

Segmented

मद्रकेषु विलुप्तेषु प्रख्यात-अशुभ-कर्मन् न अपि वैरम् न सौहार्दम् मद्रकेषु समाचरेत्

Analysis

Word Lemma Parse
मद्रकेषु मद्रक pos=n,g=m,c=7,n=p
विलुप्तेषु विलुप् pos=va,g=m,c=7,n=p,f=part
प्रख्यात प्रख्या pos=va,comp=y,f=part
अशुभ अशुभ pos=a,comp=y
कर्मन् कर्मन् pos=n,g=m,c=7,n=p
pos=i
अपि अपि pos=i
वैरम् वैर pos=n,g=n,c=2,n=s
pos=i
सौहार्दम् सौहार्द pos=n,g=n,c=2,n=s
मद्रकेषु मद्रक pos=n,g=m,c=7,n=p
समाचरेत् समाचर् pos=v,p=3,n=s,l=vidhilin