Original

यानि चैवाप्यबद्धानि प्रवर्तन्ते च कामतः ।कामप्रलापिनोऽन्योन्यं तेषु धर्मः कथं भवेत् ॥ ७८ ॥

Segmented

यानि च एव अपि अबद्धानि प्रवर्तन्ते च कामतः काम-प्रलापिन् ऽन्योन्यम् तेषु धर्मः कथम् भवेत्

Analysis

Word Lemma Parse
यानि यद् pos=n,g=n,c=1,n=p
pos=i
एव एव pos=i
अपि अपि pos=i
अबद्धानि अबद्ध pos=a,g=n,c=1,n=p
प्रवर्तन्ते प्रवृत् pos=v,p=3,n=p,l=lat
pos=i
कामतः काम pos=n,g=m,c=5,n=s
काम काम pos=n,comp=y
प्रलापिन् प्रलापिन् pos=a,g=m,c=1,n=p
ऽन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
तेषु तद् pos=n,g=m,c=7,n=p
धर्मः धर्म pos=n,g=m,c=1,n=s
कथम् कथम् pos=i
भवेत् भू pos=v,p=3,n=s,l=vidhilin